A 555-4 Prakriyākaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 555/4
Title: Prakriyākaumudī
Dimensions: 32.5 x 11 cm x 109 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: SAM 1699
Acc No.: NAK 1/311
Remarks: b Rāmacandra, up to suvanta; + A 587/7=


Reel No. A 555-4

Inventory No.: 54216

Reel No.: A 0555/04

Title Prakriyākaumudī

Author Rāmacandra

Subject Vyākaraṇa

Language Sanskrit

Reference BSP 6, p. 37, no 121 (1/311)

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Size 32.5 x 11.0 cm

Folios 108

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin

Date of Copying SAM 1699

King

Place of Deposit NAK

Accession No. 1/311

Manuscript Features

The MS contains the text from the beginning to the subanta chapter.

Two exposures of fols 25v–26r.

Available folios are 1–57 and 59–109.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || śrīsarasvatyai namaḥ || ||

śrīmadviṭṭhalam ānamya pāṇinyādimunīn gurūn ||

prakriyākaumudīṃ kurmmaḥ pāṇinīyānusāriṇīṃ || 1 ||

aiuṇ || ṛḷk || eoṅ || aiauc || hayavaraṭ || laṇ || ñamaṅaṇanam || jhabhañ || ghaḍhadhaṣ || jabagaḍadaś || khaphachaṭhathacaṭatav || kapay || śaṣasar || hal ||

iti pratyāhārasūtrāṇi || hakārādiṣv akāra uccāraṇārthaḥ || laṇmadhye tuv itsaṃjñakaḥ ||

hakāro dvirūpāttoyam aṭi śaly api vāṃchatā ||

arheṇādhukṣad ity atra dvayaṃ siddhaṃ bhaviṣyati || 1 || (fol. 1v1–6)

End

karmavyatihāre sarvvanāmno dve staḥ || samāsacac ca bahulaṃ || || yadā na samāsavat tadā prathamaikavacanaṃ pūrvapadasya || || dvitīyādy ekavacanāṃtatvaṃ parapadasya anyonyaṃ viprā namaṃti || anyonena kṛtaṃ || anyonyasmai || anyonyasmāt || anyonyasya || anyonyasmin sādhavaḥ || evaṃ parasparaṃ || atra visarjanīyasya saḥ || kaskāditvena jñeyaṃ bahulokter evayor nityasamāsavat || itaraśabdasya nityaṃ samāsavad iti jñeyaṃ || ityetaraṃ(!) || strīnapūṃsa[ka]yor uttarapadasya vā āmlopo vācyaḥ || || anyonyaṃ || parasparaṃ itaretaraṃ || vā imāḥ striyo bhojayaṃti || jhalāni vā || pakṣe anyonyanimityādi || tṛtīyādiṣu puṃvat || || (fols. 108v5–109r3)

Colophon

iti dviruktiprakriyā || || iti śrīrāmacaṃdrācāryaviracitāyāṃ prakriyākaumudyāṃ subaṃtaṃ samāptaṃ || || saṃbat 1699 varṣe mārgaśirṣe māsi amāvāsyāyāṃ tithau śubhavasare liptaṃ || (fol. 109r3–4)

Microfilm Details

Reel No.:A 0555/04

Date of Filming 08-05-1973

Exposures 117

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 18-12-2009

Bibliography