A 555-4 Prakriyākaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 555/4
Title: Prakriyākaumudī
Dimensions: 32.5 x 11 cm x 109 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: SAM 1699
Acc No.: NAK 1/311
Remarks: b Rāmacandra, up to suvanta; + A 587/7=
Reel No. A 555-4
Inventory No.: 54216
Reel No.: A 0555/04
Title Prakriyākaumudī
Author Rāmacandra
Subject Vyākaraṇa
Language Sanskrit
Reference BSP 6, p. 37, no 121 (1/311)
Manuscript Details
Script Devanagari
Materialpaper
State incomplete
Size 32.5 x 11.0 cm
Folios 108
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin
Date of Copying SAM 1699
King
Place of Deposit NAK
Accession No. 1/311
Manuscript Features
The MS contains the text from the beginning to the subanta chapter.
Two exposures of fols 25v–26r.
Available folios are 1–57 and 59–109.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || || śrīsarasvatyai namaḥ || ||
śrīmadviṭṭhalam ānamya pāṇinyādimunīn gurūn ||
prakriyākaumudīṃ kurmmaḥ pāṇinīyānusāriṇīṃ || 1 ||
aiuṇ || ṛḷk || eoṅ || aiauc || hayavaraṭ || laṇ || ñamaṅaṇanam || jhabhañ || ghaḍhadhaṣ || jabagaḍadaś || khaphachaṭhathacaṭatav || kapay || śaṣasar || hal ||
iti pratyāhārasūtrāṇi || hakārādiṣv akāra uccāraṇārthaḥ || laṇmadhye tuv itsaṃjñakaḥ ||
hakāro dvirūpāttoyam aṭi śaly api vāṃchatā ||
arheṇādhukṣad ity atra dvayaṃ siddhaṃ bhaviṣyati || 1 || (fol. 1v1–6)
End
karmavyatihāre sarvvanāmno dve staḥ || samāsacac ca bahulaṃ || || yadā na samāsavat tadā prathamaikavacanaṃ pūrvapadasya || || dvitīyādy ekavacanāṃtatvaṃ parapadasya anyonyaṃ viprā namaṃti || anyonena kṛtaṃ || anyonyasmai || anyonyasmāt || anyonyasya || anyonyasmin sādhavaḥ || evaṃ parasparaṃ || atra visarjanīyasya saḥ || kaskāditvena jñeyaṃ bahulokter evayor nityasamāsavat || itaraśabdasya nityaṃ samāsavad iti jñeyaṃ || ityetaraṃ(!) || strīnapūṃsa[ka]yor uttarapadasya vā āmlopo vācyaḥ || || anyonyaṃ || parasparaṃ itaretaraṃ || vā imāḥ striyo bhojayaṃti || jhalāni vā || pakṣe anyonyanimityādi || tṛtīyādiṣu puṃvat || || (fols. 108v5–109r3)
Colophon
iti dviruktiprakriyā || || iti śrīrāmacaṃdrācāryaviracitāyāṃ prakriyākaumudyāṃ subaṃtaṃ samāptaṃ || || saṃbat 1699 varṣe mārgaśirṣe māsi amāvāsyāyāṃ tithau śubhavasare liptaṃ || (fol. 109r3–4)
Microfilm Details
Reel No.:A 0555/04
Date of Filming 08-05-1973
Exposures 117
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 18-12-2009
Bibliography